\Nathamadhava\

Page 18

नाथमाधवः
नाsसि
केवलं दीनानाथः
नाथस्य माधवाsसि
नाथः
जले स्थले काष्ठे पाषाणे
धरातले व्योमे पाताले
चराचरे तथा चलाचले
भूसुरासुरलोके गोलोके
नाsस्ति
कश्चित् अणुरेणुकणः
त्वया न व्यापितं मायारूपेण
सृजन विसर्जन विश्वस्य
कराङ्गुलस्य लीला तव
जन्ममरणं प्रति जीवस्य
मात्र केवलं इच्छेन तव
स्वीकुरु तस्मात् नमस्कारम्
सन्तु सर्वेच्छाः समर्पितम्
नारायण
१२/१५/०९

Free Download
Page 18
\Nathamadhava\

|